अहर्गण ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अहर्गणः
अहर्गणौ
अहर्गणाः
സംബോധന
अहर्गण
अहर्गणौ
अहर्गणाः
ദ്വിതീയാ
अहर्गणम्
अहर्गणौ
अहर्गणान्
തൃതീയാ
अहर्गणेन
अहर्गणाभ्याम्
अहर्गणैः
ചതുർഥീ
अहर्गणाय
अहर्गणाभ्याम्
अहर्गणेभ्यः
പഞ്ചമീ
अहर्गणात् / अहर्गणाद्
अहर्गणाभ्याम्
अहर्गणेभ्यः
ഷഷ്ഠീ
अहर्गणस्य
अहर्गणयोः
अहर्गणानाम्
സപ്തമീ
अहर्गणे
अहर्गणयोः
अहर्गणेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अहर्गणः
अहर्गणौ
अहर्गणाः
സംബോധന
अहर्गण
अहर्गणौ
अहर्गणाः
ദ്വിതീയാ
अहर्गणम्
अहर्गणौ
अहर्गणान्
തൃതീയാ
अहर्गणेन
अहर्गणाभ्याम्
अहर्गणैः
ചതുർഥീ
अहर्गणाय
अहर्गणाभ्याम्
अहर्गणेभ्यः
പഞ്ചമീ
अहर्गणात् / अहर्गणाद्
अहर्गणाभ्याम्
अहर्गणेभ्यः
ഷഷ്ഠീ
अहर्गणस्य
अहर्गणयोः
अहर्गणानाम्
സപ്തമീ
अहर्गणे
अहर्गणयोः
अहर्गणेषु