अहर्गण શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अहर्गणः
अहर्गणौ
अहर्गणाः
સંબોધન
अहर्गण
अहर्गणौ
अहर्गणाः
દ્વિતીયા
अहर्गणम्
अहर्गणौ
अहर्गणान्
તૃતીયા
अहर्गणेन
अहर्गणाभ्याम्
अहर्गणैः
ચતુર્થી
अहर्गणाय
अहर्गणाभ्याम्
अहर्गणेभ्यः
પંચમી
अहर्गणात् / अहर्गणाद्
अहर्गणाभ्याम्
अहर्गणेभ्यः
ષષ્ઠી
अहर्गणस्य
अहर्गणयोः
अहर्गणानाम्
સપ્તમી
अहर्गणे
अहर्गणयोः
अहर्गणेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अहर्गणः
अहर्गणौ
अहर्गणाः
સંબોધન
अहर्गण
अहर्गणौ
अहर्गणाः
દ્વિતીયા
अहर्गणम्
अहर्गणौ
अहर्गणान्
તૃતીયા
अहर्गणेन
अहर्गणाभ्याम्
अहर्गणैः
ચતુર્થી
अहर्गणाय
अहर्गणाभ्याम्
अहर्गणेभ्यः
પંચમી
अहर्गणात् / अहर्गणाद्
अहर्गणाभ्याम्
अहर्गणेभ्यः
ષષ્ઠી
अहर्गणस्य
अहर्गणयोः
अहर्गणानाम्
સપ્તમી
अहर्गणे
अहर्गणयोः
अहर्गणेषु