अहन् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अहः
अह्नी / अहनी
अहानि
સંબોધન
अह / अहः
अह्नी / अहनी
अहानि
દ્વિતીયા
अहः
अह्नी / अहनी
अहानि
તૃતીયા
अह्ना
अहोभ्याम्
अहोभिः
ચતુર્થી
अह्ने
अहोभ्याम्
अहोभ्यः
પંચમી
अह्नः
अहोभ्याम्
अहोभ्यः
ષષ્ઠી
अह्नः
अह्नोः
अह्नाम्
સપ્તમી
अह्नि / अहनि
अह्नोः
अहःसु / अहस्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अहः
अह्नी / अहनी
अहानि
સંબોધન
अह / अहः
अह्नी / अहनी
अहानि
દ્વિતીયા
अहः
अह्नी / अहनी
अहानि
તૃતીયા
अह्ना
अहोभ्याम्
अहोभिः
ચતુર્થી
अह्ने
अहोभ्याम्
अहोभ्यः
પંચમી
अह्नः
अहोभ्याम्
अहोभ्यः
ષષ્ઠી
अह्नः
अह्नोः
अह्नाम्
સપ્તમી
अह्नि / अहनि
अह्नोः
अहःसु / अहस्सु