अस्त શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अस्तः
अस्तौ
अस्ताः
સંબોધન
अस्त
अस्तौ
अस्ताः
દ્વિતીયા
अस्तम्
अस्तौ
अस्तान्
તૃતીયા
अस्तेन
अस्ताभ्याम्
अस्तैः
ચતુર્થી
अस्ताय
अस्ताभ्याम्
अस्तेभ्यः
પંચમી
अस्तात् / अस्ताद्
अस्ताभ्याम्
अस्तेभ्यः
ષષ્ઠી
अस्तस्य
अस्तयोः
अस्तानाम्
સપ્તમી
अस्ते
अस्तयोः
अस्तेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अस्तः
अस्तौ
अस्ताः
સંબોધન
अस्त
अस्तौ
अस्ताः
દ્વિતીયા
अस्तम्
अस्तौ
अस्तान्
તૃતીયા
अस्तेन
अस्ताभ्याम्
अस्तैः
ચતુર્થી
अस्ताय
अस्ताभ्याम्
अस्तेभ्यः
પંચમી
अस्तात् / अस्ताद्
अस्ताभ्याम्
अस्तेभ्यः
ષષ્ઠી
अस्तस्य
अस्तयोः
अस्तानाम्
સપ્તમી
अस्ते
अस्तयोः
अस्तेषु


અન્ય