असृज् ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
असृक् / असृग्
असृजी
असृञ्जि
സംബോധന
असृक् / असृग्
असृजी
असृञ्जि
ദ്വിതീയാ
असृक् / असृग्
असृजी
असानि / असृञ्जि
തൃതീയാ
अस्ना / असृजा
असभ्याम् / असृग्भ्याम्
असभिः / असृग्भिः
ചതുർഥീ
अस्ने / असृजे
असभ्याम् / असृग्भ्याम्
असभ्यः / असृग्भ्यः
പഞ്ചമീ
अस्नः / असृजः
असभ्याम् / असृग्भ्याम्
असभ्यः / असृग्भ्यः
ഷഷ്ഠീ
अस्नः / असृजः
अस्नोः / असृजोः
अस्नाम् / असृजाम्
സപ്തമീ
अस्नि / असनि / असृजि
अस्नोः / असृजोः
अससु / असृक्षु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
असृक् / असृग्
असृजी
असृञ्जि
സംബോധന
असृक् / असृग्
असृजी
असृञ्जि
ദ്വിതീയാ
असृक् / असृग्
असृजी
असानि / असृञ्जि
തൃതീയാ
अस्ना / असृजा
असभ्याम् / असृग्भ्याम्
असभिः / असृग्भिः
ചതുർഥീ
अस्ने / असृजे
असभ्याम् / असृग्भ्याम्
असभ्यः / असृग्भ्यः
പഞ്ചമീ
अस्नः / असृजः
असभ्याम् / असृग्भ्याम्
असभ्यः / असृग्भ्यः
ഷഷ്ഠീ
अस्नः / असृजः
अस्नोः / असृजोः
अस्नाम् / असृजाम्
സപ്തമീ
अस्नि / असनि / असृजि
अस्नोः / असृजोः
अससु / असृक्षु