असृज् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
असृक् / असृग्
असृजी
असृञ्जि
સંબોધન
असृक् / असृग्
असृजी
असृञ्जि
દ્વિતીયા
असृक् / असृग्
असृजी
असानि / असृञ्जि
તૃતીયા
अस्ना / असृजा
असभ्याम् / असृग्भ्याम्
असभिः / असृग्भिः
ચતુર્થી
अस्ने / असृजे
असभ्याम् / असृग्भ्याम्
असभ्यः / असृग्भ्यः
પંચમી
अस्नः / असृजः
असभ्याम् / असृग्भ्याम्
असभ्यः / असृग्भ्यः
ષષ્ઠી
अस्नः / असृजः
अस्नोः / असृजोः
अस्नाम् / असृजाम्
સપ્તમી
अस्नि / असनि / असृजि
अस्नोः / असृजोः
अससु / असृक्षु
 
એક.
દ્વિ
બહુ.
પ્રથમા
असृक् / असृग्
असृजी
असृञ्जि
સંબોધન
असृक् / असृग्
असृजी
असृञ्जि
દ્વિતીયા
असृक् / असृग्
असृजी
असानि / असृञ्जि
તૃતીયા
अस्ना / असृजा
असभ्याम् / असृग्भ्याम्
असभिः / असृग्भिः
ચતુર્થી
अस्ने / असृजे
असभ्याम् / असृग्भ्याम्
असभ्यः / असृग्भ्यः
પંચમી
अस्नः / असृजः
असभ्याम् / असृग्भ्याम्
असभ्यः / असृग्भ्यः
ષષ્ઠી
अस्नः / असृजः
अस्नोः / असृजोः
अस्नाम् / असृजाम्
સપ્તમી
अस्नि / असनि / असृजि
अस्नोः / असृजोः
अससु / असृक्षु