असृज् শব্দ ৰূপ

(ক্লীৱলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
असृक् / असृग्
असृजी
असृञ्जि
সম্বোধন
असृक् / असृग्
असृजी
असृञ्जि
দ্বিতীয়া
असृक् / असृग्
असृजी
असानि / असृञ्जि
তৃতীয়া
अस्ना / असृजा
असभ्याम् / असृग्भ्याम्
असभिः / असृग्भिः
চতুৰ্থী
अस्ने / असृजे
असभ्याम् / असृग्भ्याम्
असभ्यः / असृग्भ्यः
পঞ্চমী
अस्नः / असृजः
असभ्याम् / असृग्भ्याम्
असभ्यः / असृग्भ्यः
ষষ্ঠী
अस्नः / असृजः
अस्नोः / असृजोः
अस्नाम् / असृजाम्
সপ্তমী
अस्नि / असनि / असृजि
अस्नोः / असृजोः
अससु / असृक्षु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
असृक् / असृग्
असृजी
असृञ्जि
সম্বোধন
असृक् / असृग्
असृजी
असृञ्जि
দ্বিতীয়া
असृक् / असृग्
असृजी
असानि / असृञ्जि
তৃতীয়া
अस्ना / असृजा
असभ्याम् / असृग्भ्याम्
असभिः / असृग्भिः
চতুৰ্থী
अस्ने / असृजे
असभ्याम् / असृग्भ्याम्
असभ्यः / असृग्भ्यः
পঞ্চমী
अस्नः / असृजः
असभ्याम् / असृग्भ्याम्
असभ्यः / असृग्भ्यः
ষষ্ঠী
अस्नः / असृजः
अस्नोः / असृजोः
अस्नाम् / असृजाम्
সপ্তমী
अस्नि / असनि / असृजि
अस्नोः / असृजोः
अससु / असृक्षु