असितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
असितव्यः
असितव्यौ
असितव्याः
സംബോധന
असितव्य
असितव्यौ
असितव्याः
ദ്വിതീയാ
असितव्यम्
असितव्यौ
असितव्यान्
തൃതീയാ
असितव्येन
असितव्याभ्याम्
असितव्यैः
ചതുർഥീ
असितव्याय
असितव्याभ्याम्
असितव्येभ्यः
പഞ്ചമീ
असितव्यात् / असितव्याद्
असितव्याभ्याम्
असितव्येभ्यः
ഷഷ്ഠീ
असितव्यस्य
असितव्ययोः
असितव्यानाम्
സപ്തമീ
असितव्ये
असितव्ययोः
असितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
असितव्यः
असितव्यौ
असितव्याः
സംബോധന
असितव्य
असितव्यौ
असितव्याः
ദ്വിതീയാ
असितव्यम्
असितव्यौ
असितव्यान्
തൃതീയാ
असितव्येन
असितव्याभ्याम्
असितव्यैः
ചതുർഥീ
असितव्याय
असितव्याभ्याम्
असितव्येभ्यः
പഞ്ചമീ
असितव्यात् / असितव्याद्
असितव्याभ्याम्
असितव्येभ्यः
ഷഷ്ഠീ
असितव्यस्य
असितव्ययोः
असितव्यानाम्
സപ്തമീ
असितव्ये
असितव्ययोः
असितव्येषु


മറ്റുള്ളവ