असितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
असितव्यः
असितव्यौ
असितव्याः
સંબોધન
असितव्य
असितव्यौ
असितव्याः
દ્વિતીયા
असितव्यम्
असितव्यौ
असितव्यान्
તૃતીયા
असितव्येन
असितव्याभ्याम्
असितव्यैः
ચતુર્થી
असितव्याय
असितव्याभ्याम्
असितव्येभ्यः
પંચમી
असितव्यात् / असितव्याद्
असितव्याभ्याम्
असितव्येभ्यः
ષષ્ઠી
असितव्यस्य
असितव्ययोः
असितव्यानाम्
સપ્તમી
असितव्ये
असितव्ययोः
असितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
असितव्यः
असितव्यौ
असितव्याः
સંબોધન
असितव्य
असितव्यौ
असितव्याः
દ્વિતીયા
असितव्यम्
असितव्यौ
असितव्यान्
તૃતીયા
असितव्येन
असितव्याभ्याम्
असितव्यैः
ચતુર્થી
असितव्याय
असितव्याभ्याम्
असितव्येभ्यः
પંચમી
असितव्यात् / असितव्याद्
असितव्याभ्याम्
असितव्येभ्यः
ષષ્ઠી
असितव्यस्य
असितव्ययोः
असितव्यानाम्
સપ્તમી
असितव्ये
असितव्ययोः
असितव्येषु


અન્ય