अश्वमेध ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अश्वमेधः
अश्वमेधौ
अश्वमेधाः
സംബോധന
अश्वमेध
अश्वमेधौ
अश्वमेधाः
ദ്വിതീയാ
अश्वमेधम्
अश्वमेधौ
अश्वमेधान्
തൃതീയാ
अश्वमेधेन
अश्वमेधाभ्याम्
अश्वमेधैः
ചതുർഥീ
अश्वमेधाय
अश्वमेधाभ्याम्
अश्वमेधेभ्यः
പഞ്ചമീ
अश्वमेधात् / अश्वमेधाद्
अश्वमेधाभ्याम्
अश्वमेधेभ्यः
ഷഷ്ഠീ
अश्वमेधस्य
अश्वमेधयोः
अश्वमेधानाम्
സപ്തമീ
अश्वमेधे
अश्वमेधयोः
अश्वमेधेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अश्वमेधः
अश्वमेधौ
अश्वमेधाः
സംബോധന
अश्वमेध
अश्वमेधौ
अश्वमेधाः
ദ്വിതീയാ
अश्वमेधम्
अश्वमेधौ
अश्वमेधान्
തൃതീയാ
अश्वमेधेन
अश्वमेधाभ्याम्
अश्वमेधैः
ചതുർഥീ
अश्वमेधाय
अश्वमेधाभ्याम्
अश्वमेधेभ्यः
പഞ്ചമീ
अश्वमेधात् / अश्वमेधाद्
अश्वमेधाभ्याम्
अश्वमेधेभ्यः
ഷഷ്ഠീ
अश्वमेधस्य
अश्वमेधयोः
अश्वमेधानाम्
സപ്തമീ
अश्वमेधे
अश्वमेधयोः
अश्वमेधेषु