अश्वमेध શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अश्वमेधः
अश्वमेधौ
अश्वमेधाः
સંબોધન
अश्वमेध
अश्वमेधौ
अश्वमेधाः
દ્વિતીયા
अश्वमेधम्
अश्वमेधौ
अश्वमेधान्
તૃતીયા
अश्वमेधेन
अश्वमेधाभ्याम्
अश्वमेधैः
ચતુર્થી
अश्वमेधाय
अश्वमेधाभ्याम्
अश्वमेधेभ्यः
પંચમી
अश्वमेधात् / अश्वमेधाद्
अश्वमेधाभ्याम्
अश्वमेधेभ्यः
ષષ્ઠી
अश्वमेधस्य
अश्वमेधयोः
अश्वमेधानाम्
સપ્તમી
अश्वमेधे
अश्वमेधयोः
अश्वमेधेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अश्वमेधः
अश्वमेधौ
अश्वमेधाः
સંબોધન
अश्वमेध
अश्वमेधौ
अश्वमेधाः
દ્વિતીયા
अश्वमेधम्
अश्वमेधौ
अश्वमेधान्
તૃતીયા
अश्वमेधेन
अश्वमेधाभ्याम्
अश्वमेधैः
ચતુર્થી
अश्वमेधाय
अश्वमेधाभ्याम्
अश्वमेधेभ्यः
પંચમી
अश्वमेधात् / अश्वमेधाद्
अश्वमेधाभ्याम्
अश्वमेधेभ्यः
ષષ્ઠી
अश्वमेधस्य
अश्वमेधयोः
अश्वमेधानाम्
સપ્તમી
अश्वमेधे
अश्वमेधयोः
अश्वमेधेषु