अश्वपेज ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अश्वपेजः
अश्वपेजौ
अश्वपेजाः
സംബോധന
अश्वपेज
अश्वपेजौ
अश्वपेजाः
ദ്വിതീയാ
अश्वपेजम्
अश्वपेजौ
अश्वपेजान्
തൃതീയാ
अश्वपेजेन
अश्वपेजाभ्याम्
अश्वपेजैः
ചതുർഥീ
अश्वपेजाय
अश्वपेजाभ्याम्
अश्वपेजेभ्यः
പഞ്ചമീ
अश्वपेजात् / अश्वपेजाद्
अश्वपेजाभ्याम्
अश्वपेजेभ्यः
ഷഷ്ഠീ
अश्वपेजस्य
अश्वपेजयोः
अश्वपेजानाम्
സപ്തമീ
अश्वपेजे
अश्वपेजयोः
अश्वपेजेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अश्वपेजः
अश्वपेजौ
अश्वपेजाः
സംബോധന
अश्वपेज
अश्वपेजौ
अश्वपेजाः
ദ്വിതീയാ
अश्वपेजम्
अश्वपेजौ
अश्वपेजान्
തൃതീയാ
अश्वपेजेन
अश्वपेजाभ्याम्
अश्वपेजैः
ചതുർഥീ
अश्वपेजाय
अश्वपेजाभ्याम्
अश्वपेजेभ्यः
പഞ്ചമീ
अश्वपेजात् / अश्वपेजाद्
अश्वपेजाभ्याम्
अश्वपेजेभ्यः
ഷഷ്ഠീ
अश्वपेजस्य
अश्वपेजयोः
अश्वपेजानाम्
സപ്തമീ
अश्वपेजे
अश्वपेजयोः
अश्वपेजेषु