अश्वपेज શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अश्वपेजः
अश्वपेजौ
अश्वपेजाः
સંબોધન
अश्वपेज
अश्वपेजौ
अश्वपेजाः
દ્વિતીયા
अश्वपेजम्
अश्वपेजौ
अश्वपेजान्
તૃતીયા
अश्वपेजेन
अश्वपेजाभ्याम्
अश्वपेजैः
ચતુર્થી
अश्वपेजाय
अश्वपेजाभ्याम्
अश्वपेजेभ्यः
પંચમી
अश्वपेजात् / अश्वपेजाद्
अश्वपेजाभ्याम्
अश्वपेजेभ्यः
ષષ્ઠી
अश्वपेजस्य
अश्वपेजयोः
अश्वपेजानाम्
સપ્તમી
अश्वपेजे
अश्वपेजयोः
अश्वपेजेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अश्वपेजः
अश्वपेजौ
अश्वपेजाः
સંબોધન
अश्वपेज
अश्वपेजौ
अश्वपेजाः
દ્વિતીયા
अश्वपेजम्
अश्वपेजौ
अश्वपेजान्
તૃતીયા
अश्वपेजेन
अश्वपेजाभ्याम्
अश्वपेजैः
ચતુર્થી
अश्वपेजाय
अश्वपेजाभ्याम्
अश्वपेजेभ्यः
પંચમી
अश्वपेजात् / अश्वपेजाद्
अश्वपेजाभ्याम्
अश्वपेजेभ्यः
ષષ્ઠી
अश्वपेजस्य
अश्वपेजयोः
अश्वपेजानाम्
સપ્તમી
अश्वपेजे
अश्वपेजयोः
अश्वपेजेषु