अश्व ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अश्वः
अश्वौ
अश्वाः
സംബോധന
अश्व
अश्वौ
अश्वाः
ദ്വിതീയാ
अश्वम्
अश्वौ
अश्वान्
തൃതീയാ
अश्वेन
अश्वाभ्याम्
अश्वैः
ചതുർഥീ
अश्वाय
अश्वाभ्याम्
अश्वेभ्यः
പഞ്ചമീ
अश्वात् / अश्वाद्
अश्वाभ्याम्
अश्वेभ्यः
ഷഷ്ഠീ
अश्वस्य
अश्वयोः
अश्वानाम्
സപ്തമീ
अश्वे
अश्वयोः
अश्वेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अश्वः
अश्वौ
अश्वाः
സംബോധന
अश्व
अश्वौ
अश्वाः
ദ്വിതീയാ
अश्वम्
अश्वौ
अश्वान्
തൃതീയാ
अश्वेन
अश्वाभ्याम्
अश्वैः
ചതുർഥീ
अश्वाय
अश्वाभ्याम्
अश्वेभ्यः
പഞ്ചമീ
अश्वात् / अश्वाद्
अश्वाभ्याम्
अश्वेभ्यः
ഷഷ്ഠീ
अश्वस्य
अश्वयोः
अश्वानाम्
സപ്തമീ
अश्वे
अश्वयोः
अश्वेषु


മറ്റുള്ളവ