अश्व શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अश्वः
अश्वौ
अश्वाः
સંબોધન
अश्व
अश्वौ
अश्वाः
દ્વિતીયા
अश्वम्
अश्वौ
अश्वान्
તૃતીયા
अश्वेन
अश्वाभ्याम्
अश्वैः
ચતુર્થી
अश्वाय
अश्वाभ्याम्
अश्वेभ्यः
પંચમી
अश्वात् / अश्वाद्
अश्वाभ्याम्
अश्वेभ्यः
ષષ્ઠી
अश्वस्य
अश्वयोः
अश्वानाम्
સપ્તમી
अश्वे
अश्वयोः
अश्वेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अश्वः
अश्वौ
अश्वाः
સંબોધન
अश्व
अश्वौ
अश्वाः
દ્વિતીયા
अश्वम्
अश्वौ
अश्वान्
તૃતીયા
अश्वेन
अश्वाभ्याम्
अश्वैः
ચતુર્થી
अश्वाय
अश्वाभ्याम्
अश्वेभ्यः
પંચમી
अश्वात् / अश्वाद्
अश्वाभ्याम्
अश्वेभ्यः
ષષ્ઠી
अश्वस्य
अश्वयोः
अश्वानाम्
સપ્તમી
अश्वे
अश्वयोः
अश्वेषु


અન્ય