अविक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अविकः
अविकौ
अविकाः
સંબોધન
अविक
अविकौ
अविकाः
દ્વિતીયા
अविकम्
अविकौ
अविकान्
તૃતીયા
अविकेन
अविकाभ्याम्
अविकैः
ચતુર્થી
अविकाय
अविकाभ्याम्
अविकेभ्यः
પંચમી
अविकात् / अविकाद्
अविकाभ्याम्
अविकेभ्यः
ષષ્ઠી
अविकस्य
अविकयोः
अविकानाम्
સપ્તમી
अविके
अविकयोः
अविकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अविकः
अविकौ
अविकाः
સંબોધન
अविक
अविकौ
अविकाः
દ્વિતીયા
अविकम्
अविकौ
अविकान्
તૃતીયા
अविकेन
अविकाभ्याम्
अविकैः
ચતુર્થી
अविकाय
अविकाभ्याम्
अविकेभ्यः
પંચમી
अविकात् / अविकाद्
अविकाभ्याम्
अविकेभ्यः
ષષ્ઠી
अविकस्य
अविकयोः
अविकानाम्
સપ્તમી
अविके
अविकयोः
अविकेषु


અન્ય