अवस्यन्दनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अवस्यन्दनीयः
अवस्यन्दनीयौ
अवस्यन्दनीयाः
સંબોધન
अवस्यन्दनीय
अवस्यन्दनीयौ
अवस्यन्दनीयाः
દ્વિતીયા
अवस्यन्दनीयम्
अवस्यन्दनीयौ
अवस्यन्दनीयान्
તૃતીયા
अवस्यन्दनीयेन
अवस्यन्दनीयाभ्याम्
अवस्यन्दनीयैः
ચતુર્થી
अवस्यन्दनीयाय
अवस्यन्दनीयाभ्याम्
अवस्यन्दनीयेभ्यः
પંચમી
अवस्यन्दनीयात् / अवस्यन्दनीयाद्
अवस्यन्दनीयाभ्याम्
अवस्यन्दनीयेभ्यः
ષષ્ઠી
अवस्यन्दनीयस्य
अवस्यन्दनीययोः
अवस्यन्दनीयानाम्
સપ્તમી
अवस्यन्दनीये
अवस्यन्दनीययोः
अवस्यन्दनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अवस्यन्दनीयः
अवस्यन्दनीयौ
अवस्यन्दनीयाः
સંબોધન
अवस्यन्दनीय
अवस्यन्दनीयौ
अवस्यन्दनीयाः
દ્વિતીયા
अवस्यन्दनीयम्
अवस्यन्दनीयौ
अवस्यन्दनीयान्
તૃતીયા
अवस्यन्दनीयेन
अवस्यन्दनीयाभ्याम्
अवस्यन्दनीयैः
ચતુર્થી
अवस्यन्दनीयाय
अवस्यन्दनीयाभ्याम्
अवस्यन्दनीयेभ्यः
પંચમી
अवस्यन्दनीयात् / अवस्यन्दनीयाद्
अवस्यन्दनीयाभ्याम्
अवस्यन्दनीयेभ्यः
ષષ્ઠી
अवस्यन्दनीयस्य
अवस्यन्दनीययोः
अवस्यन्दनीयानाम्
સપ્તમી
अवस्यन्दनीये
अवस्यन्दनीययोः
अवस्यन्दनीयेषु


અન્ય