अवतार શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अवतारः
अवतारौ
अवताराः
સંબોધન
अवतार
अवतारौ
अवताराः
દ્વિતીયા
अवतारम्
अवतारौ
अवतारान्
તૃતીયા
अवतारेण
अवताराभ्याम्
अवतारैः
ચતુર્થી
अवताराय
अवताराभ्याम्
अवतारेभ्यः
પંચમી
अवतारात् / अवताराद्
अवताराभ्याम्
अवतारेभ्यः
ષષ્ઠી
अवतारस्य
अवतारयोः
अवताराणाम्
સપ્તમી
अवतारे
अवतारयोः
अवतारेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अवतारः
अवतारौ
अवताराः
સંબોધન
अवतार
अवतारौ
अवताराः
દ્વિતીયા
अवतारम्
अवतारौ
अवतारान्
તૃતીયા
अवतारेण
अवताराभ्याम्
अवतारैः
ચતુર્થી
अवताराय
अवताराभ्याम्
अवतारेभ्यः
પંચમી
अवतारात् / अवताराद्
अवताराभ्याम्
अवतारेभ्यः
ષષ્ઠી
अवतारस्य
अवतारयोः
अवताराणाम्
સપ્તમી
अवतारे
अवतारयोः
अवतारेषु