अवट ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अवटः
अवटौ
अवटाः
സംബോധന
अवट
अवटौ
अवटाः
ദ്വിതീയാ
अवटम्
अवटौ
अवटान्
തൃതീയാ
अवटेन
अवटाभ्याम्
अवटैः
ചതുർഥീ
अवटाय
अवटाभ्याम्
अवटेभ्यः
പഞ്ചമീ
अवटात् / अवटाद्
अवटाभ्याम्
अवटेभ्यः
ഷഷ്ഠീ
अवटस्य
अवटयोः
अवटानाम्
സപ്തമീ
अवटे
अवटयोः
अवटेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अवटः
अवटौ
अवटाः
സംബോധന
अवट
अवटौ
अवटाः
ദ്വിതീയാ
अवटम्
अवटौ
अवटान्
തൃതീയാ
अवटेन
अवटाभ्याम्
अवटैः
ചതുർഥീ
अवटाय
अवटाभ्याम्
अवटेभ्यः
പഞ്ചമീ
अवटात् / अवटाद्
अवटाभ्याम्
अवटेभ्यः
ഷഷ്ഠീ
अवटस्य
अवटयोः
अवटानाम्
സപ്തമീ
अवटे
अवटयोः
अवटेषु