अवगमन ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अवगमनम्
अवगमने
अवगमनानि
സംബോധന
अवगमन
अवगमने
अवगमनानि
ദ്വിതീയാ
अवगमनम्
अवगमने
अवगमनानि
തൃതീയാ
अवगमनेन
अवगमनाभ्याम्
अवगमनैः
ചതുർഥീ
अवगमनाय
अवगमनाभ्याम्
अवगमनेभ्यः
പഞ്ചമീ
अवगमनात् / अवगमनाद्
अवगमनाभ्याम्
अवगमनेभ्यः
ഷഷ്ഠീ
अवगमनस्य
अवगमनयोः
अवगमनानाम्
സപ്തമീ
अवगमने
अवगमनयोः
अवगमनेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अवगमनम्
अवगमने
अवगमनानि
സംബോധന
अवगमन
अवगमने
अवगमनानि
ദ്വിതീയാ
अवगमनम्
अवगमने
अवगमनानि
തൃതീയാ
अवगमनेन
अवगमनाभ्याम्
अवगमनैः
ചതുർഥീ
अवगमनाय
अवगमनाभ्याम्
अवगमनेभ्यः
പഞ്ചമീ
अवगमनात् / अवगमनाद्
अवगमनाभ्याम्
अवगमनेभ्यः
ഷഷ്ഠീ
अवगमनस्य
अवगमनयोः
अवगमनानाम्
സപ്തമീ
अवगमने
अवगमनयोः
अवगमनेषु