अर्हयितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अर्हयितव्यः
अर्हयितव्यौ
अर्हयितव्याः
സംബോധന
अर्हयितव्य
अर्हयितव्यौ
अर्हयितव्याः
ദ്വിതീയാ
अर्हयितव्यम्
अर्हयितव्यौ
अर्हयितव्यान्
തൃതീയാ
अर्हयितव्येन
अर्हयितव्याभ्याम्
अर्हयितव्यैः
ചതുർഥീ
अर्हयितव्याय
अर्हयितव्याभ्याम्
अर्हयितव्येभ्यः
പഞ്ചമീ
अर्हयितव्यात् / अर्हयितव्याद्
अर्हयितव्याभ्याम्
अर्हयितव्येभ्यः
ഷഷ്ഠീ
अर्हयितव्यस्य
अर्हयितव्ययोः
अर्हयितव्यानाम्
സപ്തമീ
अर्हयितव्ये
अर्हयितव्ययोः
अर्हयितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अर्हयितव्यः
अर्हयितव्यौ
अर्हयितव्याः
സംബോധന
अर्हयितव्य
अर्हयितव्यौ
अर्हयितव्याः
ദ്വിതീയാ
अर्हयितव्यम्
अर्हयितव्यौ
अर्हयितव्यान्
തൃതീയാ
अर्हयितव्येन
अर्हयितव्याभ्याम्
अर्हयितव्यैः
ചതുർഥീ
अर्हयितव्याय
अर्हयितव्याभ्याम्
अर्हयितव्येभ्यः
പഞ്ചമീ
अर्हयितव्यात् / अर्हयितव्याद्
अर्हयितव्याभ्याम्
अर्हयितव्येभ्यः
ഷഷ്ഠീ
अर्हयितव्यस्य
अर्हयितव्ययोः
अर्हयितव्यानाम्
സപ്തമീ
अर्हयितव्ये
अर्हयितव्ययोः
अर्हयितव्येषु


മറ്റുള്ളവ