अर्हयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अर्हयितव्यः
अर्हयितव्यौ
अर्हयितव्याः
સંબોધન
अर्हयितव्य
अर्हयितव्यौ
अर्हयितव्याः
દ્વિતીયા
अर्हयितव्यम्
अर्हयितव्यौ
अर्हयितव्यान्
તૃતીયા
अर्हयितव्येन
अर्हयितव्याभ्याम्
अर्हयितव्यैः
ચતુર્થી
अर्हयितव्याय
अर्हयितव्याभ्याम्
अर्हयितव्येभ्यः
પંચમી
अर्हयितव्यात् / अर्हयितव्याद्
अर्हयितव्याभ्याम्
अर्हयितव्येभ्यः
ષષ્ઠી
अर्हयितव्यस्य
अर्हयितव्ययोः
अर्हयितव्यानाम्
સપ્તમી
अर्हयितव्ये
अर्हयितव्ययोः
अर्हयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अर्हयितव्यः
अर्हयितव्यौ
अर्हयितव्याः
સંબોધન
अर्हयितव्य
अर्हयितव्यौ
अर्हयितव्याः
દ્વિતીયા
अर्हयितव्यम्
अर्हयितव्यौ
अर्हयितव्यान्
તૃતીયા
अर्हयितव्येन
अर्हयितव्याभ्याम्
अर्हयितव्यैः
ચતુર્થી
अर्हयितव्याय
अर्हयितव्याभ्याम्
अर्हयितव्येभ्यः
પંચમી
अर्हयितव्यात् / अर्हयितव्याद्
अर्हयितव्याभ्याम्
अर्हयितव्येभ्यः
ષષ્ઠી
अर्हयितव्यस्य
अर्हयितव्ययोः
अर्हयितव्यानाम्
સપ્તમી
अर्हयितव्ये
अर्हयितव्ययोः
अर्हयितव्येषु


અન્ય