अर्व्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अर्व्यः
अर्व्यौ
अर्व्याः
સંબોધન
अर्व्य
अर्व्यौ
अर्व्याः
દ્વિતીયા
अर्व्यम्
अर्व्यौ
अर्व्यान्
તૃતીયા
अर्व्येण
अर्व्याभ्याम्
अर्व्यैः
ચતુર્થી
अर्व्याय
अर्व्याभ्याम्
अर्व्येभ्यः
પંચમી
अर्व्यात् / अर्व्याद्
अर्व्याभ्याम्
अर्व्येभ्यः
ષષ્ઠી
अर्व्यस्य
अर्व्ययोः
अर्व्याणाम्
સપ્તમી
अर्व्ये
अर्व्ययोः
अर्व्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अर्व्यः
अर्व्यौ
अर्व्याः
સંબોધન
अर्व्य
अर्व्यौ
अर्व्याः
દ્વિતીયા
अर्व्यम्
अर्व्यौ
अर्व्यान्
તૃતીયા
अर्व्येण
अर्व्याभ्याम्
अर्व्यैः
ચતુર્થી
अर्व्याय
अर्व्याभ्याम्
अर्व्येभ्यः
પંચમી
अर्व्यात् / अर्व्याद्
अर्व्याभ्याम्
अर्व्येभ्यः
ષષ્ઠી
अर्व्यस्य
अर्व्ययोः
अर्व्याणाम्
સપ્તમી
अर्व्ये
अर्व्ययोः
अर्व्येषु


અન્ય