अर्वणीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अर्वणीयः
अर्वणीयौ
अर्वणीयाः
સંબોધન
अर्वणीय
अर्वणीयौ
अर्वणीयाः
દ્વિતીયા
अर्वणीयम्
अर्वणीयौ
अर्वणीयान्
તૃતીયા
अर्वणीयेन
अर्वणीयाभ्याम्
अर्वणीयैः
ચતુર્થી
अर्वणीयाय
अर्वणीयाभ्याम्
अर्वणीयेभ्यः
પંચમી
अर्वणीयात् / अर्वणीयाद्
अर्वणीयाभ्याम्
अर्वणीयेभ्यः
ષષ્ઠી
अर्वणीयस्य
अर्वणीययोः
अर्वणीयानाम्
સપ્તમી
अर्वणीये
अर्वणीययोः
अर्वणीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अर्वणीयः
अर्वणीयौ
अर्वणीयाः
સંબોધન
अर्वणीय
अर्वणीयौ
अर्वणीयाः
દ્વિતીયા
अर्वणीयम्
अर्वणीयौ
अर्वणीयान्
તૃતીયા
अर्वणीयेन
अर्वणीयाभ्याम्
अर्वणीयैः
ચતુર્થી
अर्वणीयाय
अर्वणीयाभ्याम्
अर्वणीयेभ्यः
પંચમી
अर्वणीयात् / अर्वणीयाद्
अर्वणीयाभ्याम्
अर्वणीयेभ्यः
ષષ્ઠી
अर्वणीयस्य
अर्वणीययोः
अर्वणीयानाम्
સપ્તમી
अर्वणीये
अर्वणीययोः
अर्वणीयेषु


અન્ય