अर्फक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अर्फकः
अर्फकौ
अर्फकाः
સંબોધન
अर्फक
अर्फकौ
अर्फकाः
દ્વિતીયા
अर्फकम्
अर्फकौ
अर्फकान्
તૃતીયા
अर्फकेण
अर्फकाभ्याम्
अर्फकैः
ચતુર્થી
अर्फकाय
अर्फकाभ्याम्
अर्फकेभ्यः
પંચમી
अर्फकात् / अर्फकाद्
अर्फकाभ्याम्
अर्फकेभ्यः
ષષ્ઠી
अर्फकस्य
अर्फकयोः
अर्फकाणाम्
સપ્તમી
अर्फके
अर्फकयोः
अर्फकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अर्फकः
अर्फकौ
अर्फकाः
સંબોધન
अर्फक
अर्फकौ
अर्फकाः
દ્વિતીયા
अर्फकम्
अर्फकौ
अर्फकान्
તૃતીયા
अर्फकेण
अर्फकाभ्याम्
अर्फकैः
ચતુર્થી
अर्फकाय
अर्फकाभ्याम्
अर्फकेभ्यः
પંચમી
अर्फकात् / अर्फकाद्
अर्फकाभ्याम्
अर्फकेभ्यः
ષષ્ઠી
अर्फकस्य
अर्फकयोः
अर्फकाणाम्
સપ્તમી
अर्फके
अर्फकयोः
अर्फकेषु


અન્ય