अर्दितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अर्दितव्यः
अर्दितव्यौ
अर्दितव्याः
സംബോധന
अर्दितव्य
अर्दितव्यौ
अर्दितव्याः
ദ്വിതീയാ
अर्दितव्यम्
अर्दितव्यौ
अर्दितव्यान्
തൃതീയാ
अर्दितव्येन
अर्दितव्याभ्याम्
अर्दितव्यैः
ചതുർഥീ
अर्दितव्याय
अर्दितव्याभ्याम्
अर्दितव्येभ्यः
പഞ്ചമീ
अर्दितव्यात् / अर्दितव्याद्
अर्दितव्याभ्याम्
अर्दितव्येभ्यः
ഷഷ്ഠീ
अर्दितव्यस्य
अर्दितव्ययोः
अर्दितव्यानाम्
സപ്തമീ
अर्दितव्ये
अर्दितव्ययोः
अर्दितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अर्दितव्यः
अर्दितव्यौ
अर्दितव्याः
സംബോധന
अर्दितव्य
अर्दितव्यौ
अर्दितव्याः
ദ്വിതീയാ
अर्दितव्यम्
अर्दितव्यौ
अर्दितव्यान्
തൃതീയാ
अर्दितव्येन
अर्दितव्याभ्याम्
अर्दितव्यैः
ചതുർഥീ
अर्दितव्याय
अर्दितव्याभ्याम्
अर्दितव्येभ्यः
പഞ്ചമീ
अर्दितव्यात् / अर्दितव्याद्
अर्दितव्याभ्याम्
अर्दितव्येभ्यः
ഷഷ്ഠീ
अर्दितव्यस्य
अर्दितव्ययोः
अर्दितव्यानाम्
സപ്തമീ
अर्दितव्ये
अर्दितव्ययोः
अर्दितव्येषु


മറ്റുള്ളവ