अर्दितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अर्दितव्यः
अर्दितव्यौ
अर्दितव्याः
સંબોધન
अर्दितव्य
अर्दितव्यौ
अर्दितव्याः
દ્વિતીયા
अर्दितव्यम्
अर्दितव्यौ
अर्दितव्यान्
તૃતીયા
अर्दितव्येन
अर्दितव्याभ्याम्
अर्दितव्यैः
ચતુર્થી
अर्दितव्याय
अर्दितव्याभ्याम्
अर्दितव्येभ्यः
પંચમી
अर्दितव्यात् / अर्दितव्याद्
अर्दितव्याभ्याम्
अर्दितव्येभ्यः
ષષ્ઠી
अर्दितव्यस्य
अर्दितव्ययोः
अर्दितव्यानाम्
સપ્તમી
अर्दितव्ये
अर्दितव्ययोः
अर्दितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अर्दितव्यः
अर्दितव्यौ
अर्दितव्याः
સંબોધન
अर्दितव्य
अर्दितव्यौ
अर्दितव्याः
દ્વિતીયા
अर्दितव्यम्
अर्दितव्यौ
अर्दितव्यान्
તૃતીયા
अर्दितव्येन
अर्दितव्याभ्याम्
अर्दितव्यैः
ચતુર્થી
अर्दितव्याय
अर्दितव्याभ्याम्
अर्दितव्येभ्यः
પંચમી
अर्दितव्यात् / अर्दितव्याद्
अर्दितव्याभ्याम्
अर्दितव्येभ्यः
ષષ્ઠી
अर्दितव्यस्य
अर्दितव्ययोः
अर्दितव्यानाम्
સપ્તમી
अर्दितव्ये
अर्दितव्ययोः
अर्दितव्येषु


અન્ય