अर्ण्वान ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अर्ण्वानः
अर्ण्वानौ
अर्ण्वानाः
സംബോധന
अर्ण्वान
अर्ण्वानौ
अर्ण्वानाः
ദ്വിതീയാ
अर्ण्वानम्
अर्ण्वानौ
अर्ण्वानान्
തൃതീയാ
अर्ण्वानेन
अर्ण्वानाभ्याम्
अर्ण्वानैः
ചതുർഥീ
अर्ण्वानाय
अर्ण्वानाभ्याम्
अर्ण्वानेभ्यः
പഞ്ചമീ
अर्ण्वानात् / अर्ण्वानाद्
अर्ण्वानाभ्याम्
अर्ण्वानेभ्यः
ഷഷ്ഠീ
अर्ण्वानस्य
अर्ण्वानयोः
अर्ण्वानानाम्
സപ്തമീ
अर्ण्वाने
अर्ण्वानयोः
अर्ण्वानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अर्ण्वानः
अर्ण्वानौ
अर्ण्वानाः
സംബോധന
अर्ण्वान
अर्ण्वानौ
अर्ण्वानाः
ദ്വിതീയാ
अर्ण्वानम्
अर्ण्वानौ
अर्ण्वानान्
തൃതീയാ
अर्ण्वानेन
अर्ण्वानाभ्याम्
अर्ण्वानैः
ചതുർഥീ
अर्ण्वानाय
अर्ण्वानाभ्याम्
अर्ण्वानेभ्यः
പഞ്ചമീ
अर्ण्वानात् / अर्ण्वानाद्
अर्ण्वानाभ्याम्
अर्ण्वानेभ्यः
ഷഷ്ഠീ
अर्ण्वानस्य
अर्ण्वानयोः
अर्ण्वानानाम्
സപ്തമീ
अर्ण्वाने
अर्ण्वानयोः
अर्ण्वानेषु


മറ്റുള്ളവ