अर्ण्वान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अर्ण्वानः
अर्ण्वानौ
अर्ण्वानाः
સંબોધન
अर्ण्वान
अर्ण्वानौ
अर्ण्वानाः
દ્વિતીયા
अर्ण्वानम्
अर्ण्वानौ
अर्ण्वानान्
તૃતીયા
अर्ण्वानेन
अर्ण्वानाभ्याम्
अर्ण्वानैः
ચતુર્થી
अर्ण्वानाय
अर्ण्वानाभ्याम्
अर्ण्वानेभ्यः
પંચમી
अर्ण्वानात् / अर्ण्वानाद्
अर्ण्वानाभ्याम्
अर्ण्वानेभ्यः
ષષ્ઠી
अर्ण्वानस्य
अर्ण्वानयोः
अर्ण्वानानाम्
સપ્તમી
अर्ण्वाने
अर्ण्वानयोः
अर्ण्वानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अर्ण्वानः
अर्ण्वानौ
अर्ण्वानाः
સંબોધન
अर्ण्वान
अर्ण्वानौ
अर्ण्वानाः
દ્વિતીયા
अर्ण्वानम्
अर्ण्वानौ
अर्ण्वानान्
તૃતીયા
अर्ण्वानेन
अर्ण्वानाभ्याम्
अर्ण्वानैः
ચતુર્થી
अर्ण्वानाय
अर्ण्वानाभ्याम्
अर्ण्वानेभ्यः
પંચમી
अर्ण्वानात् / अर्ण्वानाद्
अर्ण्वानाभ्याम्
अर्ण्वानेभ्यः
ષષ્ઠી
अर्ण्वानस्य
अर्ण्वानयोः
अर्ण्वानानाम्
સપ્તમી
अर्ण्वाने
अर्ण्वानयोः
अर्ण्वानेषु


અન્ય