अर्छितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अर्छितव्यः
अर्छितव्यौ
अर्छितव्याः
സംബോധന
अर्छितव्य
अर्छितव्यौ
अर्छितव्याः
ദ്വിതീയാ
अर्छितव्यम्
अर्छितव्यौ
अर्छितव्यान्
തൃതീയാ
अर्छितव्येन
अर्छितव्याभ्याम्
अर्छितव्यैः
ചതുർഥീ
अर्छितव्याय
अर्छितव्याभ्याम्
अर्छितव्येभ्यः
പഞ്ചമീ
अर्छितव्यात् / अर्छितव्याद्
अर्छितव्याभ्याम्
अर्छितव्येभ्यः
ഷഷ്ഠീ
अर्छितव्यस्य
अर्छितव्ययोः
अर्छितव्यानाम्
സപ്തമീ
अर्छितव्ये
अर्छितव्ययोः
अर्छितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अर्छितव्यः
अर्छितव्यौ
अर्छितव्याः
സംബോധന
अर्छितव्य
अर्छितव्यौ
अर्छितव्याः
ദ്വിതീയാ
अर्छितव्यम्
अर्छितव्यौ
अर्छितव्यान्
തൃതീയാ
अर्छितव्येन
अर्छितव्याभ्याम्
अर्छितव्यैः
ചതുർഥീ
अर्छितव्याय
अर्छितव्याभ्याम्
अर्छितव्येभ्यः
പഞ്ചമീ
अर्छितव्यात् / अर्छितव्याद्
अर्छितव्याभ्याम्
अर्छितव्येभ्यः
ഷഷ്ഠീ
अर्छितव्यस्य
अर्छितव्ययोः
अर्छितव्यानाम्
സപ്തമീ
अर्छितव्ये
अर्छितव्ययोः
अर्छितव्येषु


മറ്റുള്ളവ