अर्छितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अर्छितव्यः
अर्छितव्यौ
अर्छितव्याः
સંબોધન
अर्छितव्य
अर्छितव्यौ
अर्छितव्याः
દ્વિતીયા
अर्छितव्यम्
अर्छितव्यौ
अर्छितव्यान्
તૃતીયા
अर्छितव्येन
अर्छितव्याभ्याम्
अर्छितव्यैः
ચતુર્થી
अर्छितव्याय
अर्छितव्याभ्याम्
अर्छितव्येभ्यः
પંચમી
अर्छितव्यात् / अर्छितव्याद्
अर्छितव्याभ्याम्
अर्छितव्येभ्यः
ષષ્ઠી
अर्छितव्यस्य
अर्छितव्ययोः
अर्छितव्यानाम्
સપ્તમી
अर्छितव्ये
अर्छितव्ययोः
अर्छितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अर्छितव्यः
अर्छितव्यौ
अर्छितव्याः
સંબોધન
अर्छितव्य
अर्छितव्यौ
अर्छितव्याः
દ્વિતીયા
अर्छितव्यम्
अर्छितव्यौ
अर्छितव्यान्
તૃતીયા
अर्छितव्येन
अर्छितव्याभ्याम्
अर्छितव्यैः
ચતુર્થી
अर्छितव्याय
अर्छितव्याभ्याम्
अर्छितव्येभ्यः
પંચમી
अर्छितव्यात् / अर्छितव्याद्
अर्छितव्याभ्याम्
अर्छितव्येभ्यः
ષષ્ઠી
अर्छितव्यस्य
अर्छितव्ययोः
अर्छितव्यानाम्
સપ્તમી
अर्छितव्ये
अर्छितव्ययोः
अर्छितव्येषु


અન્ય