अर्चिष् ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अर्चिः
अर्चिषी
अर्चींषि
സംബോധന
अर्चिः
अर्चिषी
अर्चींषि
ദ്വിതീയാ
अर्चिः
अर्चिषी
अर्चींषि
തൃതീയാ
अर्चिषा
अर्चिर्भ्याम्
अर्चिर्भिः
ചതുർഥീ
अर्चिषे
अर्चिर्भ्याम्
अर्चिर्भ्यः
പഞ്ചമീ
अर्चिषः
अर्चिर्भ्याम्
अर्चिर्भ्यः
ഷഷ്ഠീ
अर्चिषः
अर्चिषोः
अर्चिषाम्
സപ്തമീ
अर्चिषि
अर्चिषोः
अर्चिःषु / अर्चिष्षु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अर्चिः
अर्चिषी
अर्चींषि
സംബോധന
अर्चिः
अर्चिषी
अर्चींषि
ദ്വിതീയാ
अर्चिः
अर्चिषी
अर्चींषि
തൃതീയാ
अर्चिषा
अर्चिर्भ्याम्
अर्चिर्भिः
ചതുർഥീ
अर्चिषे
अर्चिर्भ्याम्
अर्चिर्भ्यः
പഞ്ചമീ
अर्चिषः
अर्चिर्भ्याम्
अर्चिर्भ्यः
ഷഷ്ഠീ
अर्चिषः
अर्चिषोः
अर्चिषाम्
സപ്തമീ
अर्चिषि
अर्चिषोः
अर्चिःषु / अर्चिष्षु