अर्चिष् ஷப்ட் ரூப்

(மூன்றாம் பாலினத்தவர்)
 
 
 
ஒருமை
இரட்டை
பன்மை
பிரதமா
अर्चिः
अर्चिषी
अर्चींषि
சம்போதன்
अर्चिः
अर्चिषी
अर्चींषि
த்விதியா
अर्चिः
अर्चिषी
अर्चींषि
த்ருதியா
अर्चिषा
अर्चिर्भ्याम्
अर्चिर्भिः
சதுர்த்தி
अर्चिषे
अर्चिर्भ्याम्
अर्चिर्भ्यः
பஞ்சமி
अर्चिषः
अर्चिर्भ्याम्
अर्चिर्भ्यः
ஷஷ்டி
अर्चिषः
अर्चिषोः
अर्चिषाम्
சப்தமி
अर्चिषि
अर्चिषोः
अर्चिःषु / अर्चिष्षु
 
ஒரு.
இரட்.
பன்.
பிரதமா
अर्चिः
अर्चिषी
अर्चींषि
சம்போதன்
अर्चिः
अर्चिषी
अर्चींषि
த்விதியா
अर्चिः
अर्चिषी
अर्चींषि
த்ருதியா
अर्चिषा
अर्चिर्भ्याम्
अर्चिर्भिः
சதுர்த்தி
अर्चिषे
अर्चिर्भ्याम्
अर्चिर्भ्यः
பஞ்சமி
अर्चिषः
अर्चिर्भ्याम्
अर्चिर्भ्यः
ஷஷ்டி
अर्चिषः
अर्चिषोः
अर्चिषाम्
சப்தமி
अर्चिषि
अर्चिषोः
अर्चिःषु / अर्चिष्षु