अर्चिष् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अर्चिः
अर्चिषी
अर्चींषि
સંબોધન
अर्चिः
अर्चिषी
अर्चींषि
દ્વિતીયા
अर्चिः
अर्चिषी
अर्चींषि
તૃતીયા
अर्चिषा
अर्चिर्भ्याम्
अर्चिर्भिः
ચતુર્થી
अर्चिषे
अर्चिर्भ्याम्
अर्चिर्भ्यः
પંચમી
अर्चिषः
अर्चिर्भ्याम्
अर्चिर्भ्यः
ષષ્ઠી
अर्चिषः
अर्चिषोः
अर्चिषाम्
સપ્તમી
अर्चिषि
अर्चिषोः
अर्चिःषु / अर्चिष्षु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अर्चिः
अर्चिषी
अर्चींषि
સંબોધન
अर्चिः
अर्चिषी
अर्चींषि
દ્વિતીયા
अर्चिः
अर्चिषी
अर्चींषि
તૃતીયા
अर्चिषा
अर्चिर्भ्याम्
अर्चिर्भिः
ચતુર્થી
अर्चिषे
अर्चिर्भ्याम्
अर्चिर्भ्यः
પંચમી
अर्चिषः
अर्चिर्भ्याम्
अर्चिर्भ्यः
ષષ્ઠી
अर्चिषः
अर्चिषोः
अर्चिषाम्
સપ્તમી
अर्चिषि
अर्चिषोः
अर्चिःषु / अर्चिष्षु