अर्चिष् শব্দ ৰূপ

(ক্লীৱলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
अर्चिः
अर्चिषी
अर्चींषि
সম্বোধন
अर्चिः
अर्चिषी
अर्चींषि
দ্বিতীয়া
अर्चिः
अर्चिषी
अर्चींषि
তৃতীয়া
अर्चिषा
अर्चिर्भ्याम्
अर्चिर्भिः
চতুৰ্থী
अर्चिषे
अर्चिर्भ्याम्
अर्चिर्भ्यः
পঞ্চমী
अर्चिषः
अर्चिर्भ्याम्
अर्चिर्भ्यः
ষষ্ঠী
अर्चिषः
अर्चिषोः
अर्चिषाम्
সপ্তমী
अर्चिषि
अर्चिषोः
अर्चिःषु / अर्चिष्षु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
अर्चिः
अर्चिषी
अर्चींषि
সম্বোধন
अर्चिः
अर्चिषी
अर्चींषि
দ্বিতীয়া
अर्चिः
अर्चिषी
अर्चींषि
তৃতীয়া
अर्चिषा
अर्चिर्भ्याम्
अर्चिर्भिः
চতুৰ্থী
अर्चिषे
अर्चिर्भ्याम्
अर्चिर्भ्यः
পঞ্চমী
अर्चिषः
अर्चिर्भ्याम्
अर्चिर्भ्यः
ষষ্ঠী
अर्चिषः
अर्चिषोः
अर्चिषाम्
সপ্তমী
अर्चिषि
अर्चिषोः
अर्चिःषु / अर्चिष्षु