अर्चितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अर्चितव्यः
अर्चितव्यौ
अर्चितव्याः
സംബോധന
अर्चितव्य
अर्चितव्यौ
अर्चितव्याः
ദ്വിതീയാ
अर्चितव्यम्
अर्चितव्यौ
अर्चितव्यान्
തൃതീയാ
अर्चितव्येन
अर्चितव्याभ्याम्
अर्चितव्यैः
ചതുർഥീ
अर्चितव्याय
अर्चितव्याभ्याम्
अर्चितव्येभ्यः
പഞ്ചമീ
अर्चितव्यात् / अर्चितव्याद्
अर्चितव्याभ्याम्
अर्चितव्येभ्यः
ഷഷ്ഠീ
अर्चितव्यस्य
अर्चितव्ययोः
अर्चितव्यानाम्
സപ്തമീ
अर्चितव्ये
अर्चितव्ययोः
अर्चितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अर्चितव्यः
अर्चितव्यौ
अर्चितव्याः
സംബോധന
अर्चितव्य
अर्चितव्यौ
अर्चितव्याः
ദ്വിതീയാ
अर्चितव्यम्
अर्चितव्यौ
अर्चितव्यान्
തൃതീയാ
अर्चितव्येन
अर्चितव्याभ्याम्
अर्चितव्यैः
ചതുർഥീ
अर्चितव्याय
अर्चितव्याभ्याम्
अर्चितव्येभ्यः
പഞ്ചമീ
अर्चितव्यात् / अर्चितव्याद्
अर्चितव्याभ्याम्
अर्चितव्येभ्यः
ഷഷ്ഠീ
अर्चितव्यस्य
अर्चितव्ययोः
अर्चितव्यानाम्
സപ്തമീ
अर्चितव्ये
अर्चितव्ययोः
अर्चितव्येषु


മറ്റുള്ളവ