अर्चितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अर्चितव्यः
अर्चितव्यौ
अर्चितव्याः
સંબોધન
अर्चितव्य
अर्चितव्यौ
अर्चितव्याः
દ્વિતીયા
अर्चितव्यम्
अर्चितव्यौ
अर्चितव्यान्
તૃતીયા
अर्चितव्येन
अर्चितव्याभ्याम्
अर्चितव्यैः
ચતુર્થી
अर्चितव्याय
अर्चितव्याभ्याम्
अर्चितव्येभ्यः
પંચમી
अर्चितव्यात् / अर्चितव्याद्
अर्चितव्याभ्याम्
अर्चितव्येभ्यः
ષષ્ઠી
अर्चितव्यस्य
अर्चितव्ययोः
अर्चितव्यानाम्
સપ્તમી
अर्चितव्ये
अर्चितव्ययोः
अर्चितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अर्चितव्यः
अर्चितव्यौ
अर्चितव्याः
સંબોધન
अर्चितव्य
अर्चितव्यौ
अर्चितव्याः
દ્વિતીયા
अर्चितव्यम्
अर्चितव्यौ
अर्चितव्यान्
તૃતીયા
अर्चितव्येन
अर्चितव्याभ्याम्
अर्चितव्यैः
ચતુર્થી
अर्चितव्याय
अर्चितव्याभ्याम्
अर्चितव्येभ्यः
પંચમી
अर्चितव्यात् / अर्चितव्याद्
अर्चितव्याभ्याम्
अर्चितव्येभ्यः
ષષ્ઠી
अर्चितव्यस्य
अर्चितव्ययोः
अर्चितव्यानाम्
સપ્તમી
अर्चितव्ये
अर्चितव्ययोः
अर्चितव्येषु


અન્ય