अर्चितव्य শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
अर्चितव्यः
अर्चितव्यौ
अर्चितव्याः
সম্বোধন
अर्चितव्य
अर्चितव्यौ
अर्चितव्याः
দ্বিতীয়া
अर्चितव्यम्
अर्चितव्यौ
अर्चितव्यान्
তৃতীয়া
अर्चितव्येन
अर्चितव्याभ्याम्
अर्चितव्यैः
চতুৰ্থী
अर्चितव्याय
अर्चितव्याभ्याम्
अर्चितव्येभ्यः
পঞ্চমী
अर्चितव्यात् / अर्चितव्याद्
अर्चितव्याभ्याम्
अर्चितव्येभ्यः
ষষ্ঠী
अर्चितव्यस्य
अर्चितव्ययोः
अर्चितव्यानाम्
সপ্তমী
अर्चितव्ये
अर्चितव्ययोः
अर्चितव्येषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
अर्चितव्यः
अर्चितव्यौ
अर्चितव्याः
সম্বোধন
अर्चितव्य
अर्चितव्यौ
अर्चितव्याः
দ্বিতীয়া
अर्चितव्यम्
अर्चितव्यौ
अर्चितव्यान्
তৃতীয়া
अर्चितव्येन
अर्चितव्याभ्याम्
अर्चितव्यैः
চতুৰ্থী
अर्चितव्याय
अर्चितव्याभ्याम्
अर्चितव्येभ्यः
পঞ্চমী
अर्चितव्यात् / अर्चितव्याद्
अर्चितव्याभ्याम्
अर्चितव्येभ्यः
ষষ্ঠী
अर्चितव्यस्य
अर्चितव्ययोः
अर्चितव्यानाम्
সপ্তমী
अर्चितव्ये
अर्चितव्ययोः
अर्चितव्येषु


অন্য