अर्चमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अर्चमानः
अर्चमानौ
अर्चमानाः
સંબોધન
अर्चमान
अर्चमानौ
अर्चमानाः
દ્વિતીયા
अर्चमानम्
अर्चमानौ
अर्चमानान्
તૃતીયા
अर्चमानेन
अर्चमानाभ्याम्
अर्चमानैः
ચતુર્થી
अर्चमानाय
अर्चमानाभ्याम्
अर्चमानेभ्यः
પંચમી
अर्चमानात् / अर्चमानाद्
अर्चमानाभ्याम्
अर्चमानेभ्यः
ષષ્ઠી
अर्चमानस्य
अर्चमानयोः
अर्चमानानाम्
સપ્તમી
अर्चमाने
अर्चमानयोः
अर्चमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अर्चमानः
अर्चमानौ
अर्चमानाः
સંબોધન
अर्चमान
अर्चमानौ
अर्चमानाः
દ્વિતીયા
अर्चमानम्
अर्चमानौ
अर्चमानान्
તૃતીયા
अर्चमानेन
अर्चमानाभ्याम्
अर्चमानैः
ચતુર્થી
अर्चमानाय
अर्चमानाभ्याम्
अर्चमानेभ्यः
પંચમી
अर्चमानात् / अर्चमानाद्
अर्चमानाभ्याम्
अर्चमानेभ्यः
ષષ્ઠી
अर्चमानस्य
अर्चमानयोः
अर्चमानानाम्
સપ્તમી
अर्चमाने
अर्चमानयोः
अर्चमानेषु


અન્ય