अर्घ्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अर्घ्यः
अर्घ्यौ
अर्घ्याः
സംബോധന
अर्घ्य
अर्घ्यौ
अर्घ्याः
ദ്വിതീയാ
अर्घ्यम्
अर्घ्यौ
अर्घ्यान्
തൃതീയാ
अर्घ्येण
अर्घ्याभ्याम्
अर्घ्यैः
ചതുർഥീ
अर्घ्याय
अर्घ्याभ्याम्
अर्घ्येभ्यः
പഞ്ചമീ
अर्घ्यात् / अर्घ्याद्
अर्घ्याभ्याम्
अर्घ्येभ्यः
ഷഷ്ഠീ
अर्घ्यस्य
अर्घ्ययोः
अर्घ्याणाम्
സപ്തമീ
अर्घ्ये
अर्घ्ययोः
अर्घ्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अर्घ्यः
अर्घ्यौ
अर्घ्याः
സംബോധന
अर्घ्य
अर्घ्यौ
अर्घ्याः
ദ്വിതീയാ
अर्घ्यम्
अर्घ्यौ
अर्घ्यान्
തൃതീയാ
अर्घ्येण
अर्घ्याभ्याम्
अर्घ्यैः
ചതുർഥീ
अर्घ्याय
अर्घ्याभ्याम्
अर्घ्येभ्यः
പഞ്ചമീ
अर्घ्यात् / अर्घ्याद्
अर्घ्याभ्याम्
अर्घ्येभ्यः
ഷഷ്ഠീ
अर्घ्यस्य
अर्घ्ययोः
अर्घ्याणाम्
സപ്തമീ
अर्घ्ये
अर्घ्ययोः
अर्घ्येषु


മറ്റുള്ളവ