अर्घ्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अर्घ्यः
अर्घ्यौ
अर्घ्याः
સંબોધન
अर्घ्य
अर्घ्यौ
अर्घ्याः
દ્વિતીયા
अर्घ्यम्
अर्घ्यौ
अर्घ्यान्
તૃતીયા
अर्घ्येण
अर्घ्याभ्याम्
अर्घ्यैः
ચતુર્થી
अर्घ्याय
अर्घ्याभ्याम्
अर्घ्येभ्यः
પંચમી
अर्घ्यात् / अर्घ्याद्
अर्घ्याभ्याम्
अर्घ्येभ्यः
ષષ્ઠી
अर्घ्यस्य
अर्घ्ययोः
अर्घ्याणाम्
સપ્તમી
अर्घ्ये
अर्घ्ययोः
अर्घ्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अर्घ्यः
अर्घ्यौ
अर्घ्याः
સંબોધન
अर्घ्य
अर्घ्यौ
अर्घ्याः
દ્વિતીયા
अर्घ्यम्
अर्घ्यौ
अर्घ्यान्
તૃતીયા
अर्घ्येण
अर्घ्याभ्याम्
अर्घ्यैः
ચતુર્થી
अर्घ्याय
अर्घ्याभ्याम्
अर्घ्येभ्यः
પંચમી
अर्घ्यात् / अर्घ्याद्
अर्घ्याभ्याम्
अर्घ्येभ्यः
ષષ્ઠી
अर्घ्यस्य
अर्घ्ययोः
अर्घ्याणाम्
સપ્તમી
अर्घ्ये
अर्घ्ययोः
अर्घ्येषु


અન્ય