अर्कक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अर्ककः
अर्ककौ
अर्ककाः
സംബോധന
अर्कक
अर्ककौ
अर्ककाः
ദ്വിതീയാ
अर्ककम्
अर्ककौ
अर्ककान्
തൃതീയാ
अर्ककेण
अर्ककाभ्याम्
अर्ककैः
ചതുർഥീ
अर्ककाय
अर्ककाभ्याम्
अर्ककेभ्यः
പഞ്ചമീ
अर्ककात् / अर्ककाद्
अर्ककाभ्याम्
अर्ककेभ्यः
ഷഷ്ഠീ
अर्ककस्य
अर्ककयोः
अर्ककाणाम्
സപ്തമീ
अर्कके
अर्ककयोः
अर्ककेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अर्ककः
अर्ककौ
अर्ककाः
സംബോധന
अर्कक
अर्ककौ
अर्ककाः
ദ്വിതീയാ
अर्ककम्
अर्ककौ
अर्ककान्
തൃതീയാ
अर्ककेण
अर्ककाभ्याम्
अर्ककैः
ചതുർഥീ
अर्ककाय
अर्ककाभ्याम्
अर्ककेभ्यः
പഞ്ചമീ
अर्ककात् / अर्ककाद्
अर्ककाभ्याम्
अर्ककेभ्यः
ഷഷ്ഠീ
अर्ककस्य
अर्ककयोः
अर्ककाणाम्
സപ്തമീ
अर्कके
अर्ककयोः
अर्ककेषु


മറ്റുള്ളവ