अर्कक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अर्ककः
अर्ककौ
अर्ककाः
સંબોધન
अर्कक
अर्ककौ
अर्ककाः
દ્વિતીયા
अर्ककम्
अर्ककौ
अर्ककान्
તૃતીયા
अर्ककेण
अर्ककाभ्याम्
अर्ककैः
ચતુર્થી
अर्ककाय
अर्ककाभ्याम्
अर्ककेभ्यः
પંચમી
अर्ककात् / अर्ककाद्
अर्ककाभ्याम्
अर्ककेभ्यः
ષષ્ઠી
अर्ककस्य
अर्ककयोः
अर्ककाणाम्
સપ્તમી
अर्कके
अर्ककयोः
अर्ककेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अर्ककः
अर्ककौ
अर्ककाः
સંબોધન
अर्कक
अर्ककौ
अर्ककाः
દ્વિતીયા
अर्ककम्
अर्ककौ
अर्ककान्
તૃતીયા
अर्ककेण
अर्ककाभ्याम्
अर्ककैः
ચતુર્થી
अर्ककाय
अर्ककाभ्याम्
अर्ककेभ्यः
પંચમી
अर्ककात् / अर्ककाद्
अर्ककाभ्याम्
अर्ककेभ्यः
ષષ્ઠી
अर्ककस्य
अर्ककयोः
अर्ककाणाम्
સપ્તમી
अर्कके
अर्ककयोः
अर्ककेषु


અન્ય