अर्क શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अर्कः
अर्कौ
अर्काः
સંબોધન
अर्क
अर्कौ
अर्काः
દ્વિતીયા
अर्कम्
अर्कौ
अर्कान्
તૃતીયા
अर्केण
अर्काभ्याम्
अर्कैः
ચતુર્થી
अर्काय
अर्काभ्याम्
अर्केभ्यः
પંચમી
अर्कात् / अर्काद्
अर्काभ्याम्
अर्केभ्यः
ષષ્ઠી
अर्कस्य
अर्कयोः
अर्काणाम्
સપ્તમી
अर्के
अर्कयोः
अर्केषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अर्कः
अर्कौ
अर्काः
સંબોધન
अर्क
अर्कौ
अर्काः
દ્વિતીયા
अर्कम्
अर्कौ
अर्कान्
તૃતીયા
अर्केण
अर्काभ्याम्
अर्कैः
ચતુર્થી
अर्काय
अर्काभ्याम्
अर्केभ्यः
પંચમી
अर्कात् / अर्काद्
अर्काभ्याम्
अर्केभ्यः
ષષ્ઠી
अर्कस्य
अर्कयोः
अर्काणाम्
સપ્તમી
अर्के
अर्कयोः
अर्केषु


અન્ય