अरुन्धतीदर्शनन्याय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अरुन्धतीदर्शनन्यायः
अरुन्धतीदर्शनन्यायौ
अरुन्धतीदर्शनन्यायाः
સંબોધન
अरुन्धतीदर्शनन्याय
अरुन्धतीदर्शनन्यायौ
अरुन्धतीदर्शनन्यायाः
દ્વિતીયા
अरुन्धतीदर्शनन्यायम्
अरुन्धतीदर्शनन्यायौ
अरुन्धतीदर्शनन्यायान्
તૃતીયા
अरुन्धतीदर्शनन्यायेन
अरुन्धतीदर्शनन्यायाभ्याम्
अरुन्धतीदर्शनन्यायैः
ચતુર્થી
अरुन्धतीदर्शनन्यायाय
अरुन्धतीदर्शनन्यायाभ्याम्
अरुन्धतीदर्शनन्यायेभ्यः
પંચમી
अरुन्धतीदर्शनन्यायात् / अरुन्धतीदर्शनन्यायाद्
अरुन्धतीदर्शनन्यायाभ्याम्
अरुन्धतीदर्शनन्यायेभ्यः
ષષ્ઠી
अरुन्धतीदर्शनन्यायस्य
अरुन्धतीदर्शनन्याययोः
अरुन्धतीदर्शनन्यायानाम्
સપ્તમી
अरुन्धतीदर्शनन्याये
अरुन्धतीदर्शनन्याययोः
अरुन्धतीदर्शनन्यायेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अरुन्धतीदर्शनन्यायः
अरुन्धतीदर्शनन्यायौ
अरुन्धतीदर्शनन्यायाः
સંબોધન
अरुन्धतीदर्शनन्याय
अरुन्धतीदर्शनन्यायौ
अरुन्धतीदर्शनन्यायाः
દ્વિતીયા
अरुन्धतीदर्शनन्यायम्
अरुन्धतीदर्शनन्यायौ
अरुन्धतीदर्शनन्यायान्
તૃતીયા
अरुन्धतीदर्शनन्यायेन
अरुन्धतीदर्शनन्यायाभ्याम्
अरुन्धतीदर्शनन्यायैः
ચતુર્થી
अरुन्धतीदर्शनन्यायाय
अरुन्धतीदर्शनन्यायाभ्याम्
अरुन्धतीदर्शनन्यायेभ्यः
પંચમી
अरुन्धतीदर्शनन्यायात् / अरुन्धतीदर्शनन्यायाद्
अरुन्धतीदर्शनन्यायाभ्याम्
अरुन्धतीदर्शनन्यायेभ्यः
ષષ્ઠી
अरुन्धतीदर्शनन्यायस्य
अरुन्धतीदर्शनन्याययोः
अरुन्धतीदर्शनन्यायानाम्
સપ્તમી
अरुन्धतीदर्शनन्याये
अरुन्धतीदर्शनन्याययोः
अरुन्धतीदर्शनन्यायेषु