अरीतव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अरीतव्यः
अरीतव्यौ
अरीतव्याः
സംബോധന
अरीतव्य
अरीतव्यौ
अरीतव्याः
ദ്വിതീയാ
अरीतव्यम्
अरीतव्यौ
अरीतव्यान्
തൃതീയാ
अरीतव्येन
अरीतव्याभ्याम्
अरीतव्यैः
ചതുർഥീ
अरीतव्याय
अरीतव्याभ्याम्
अरीतव्येभ्यः
പഞ്ചമീ
अरीतव्यात् / अरीतव्याद्
अरीतव्याभ्याम्
अरीतव्येभ्यः
ഷഷ്ഠീ
अरीतव्यस्य
अरीतव्ययोः
अरीतव्यानाम्
സപ്തമീ
अरीतव्ये
अरीतव्ययोः
अरीतव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अरीतव्यः
अरीतव्यौ
अरीतव्याः
സംബോധന
अरीतव्य
अरीतव्यौ
अरीतव्याः
ദ്വിതീയാ
अरीतव्यम्
अरीतव्यौ
अरीतव्यान्
തൃതീയാ
अरीतव्येन
अरीतव्याभ्याम्
अरीतव्यैः
ചതുർഥീ
अरीतव्याय
अरीतव्याभ्याम्
अरीतव्येभ्यः
പഞ്ചമീ
अरीतव्यात् / अरीतव्याद्
अरीतव्याभ्याम्
अरीतव्येभ्यः
ഷഷ്ഠീ
अरीतव्यस्य
अरीतव्ययोः
अरीतव्यानाम्
സപ്തമീ
अरीतव्ये
अरीतव्ययोः
अरीतव्येषु


മറ്റുള്ളവ