अरीतव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अरीतव्यः
अरीतव्यौ
अरीतव्याः
સંબોધન
अरीतव्य
अरीतव्यौ
अरीतव्याः
દ્વિતીયા
अरीतव्यम्
अरीतव्यौ
अरीतव्यान्
તૃતીયા
अरीतव्येन
अरीतव्याभ्याम्
अरीतव्यैः
ચતુર્થી
अरीतव्याय
अरीतव्याभ्याम्
अरीतव्येभ्यः
પંચમી
अरीतव्यात् / अरीतव्याद्
अरीतव्याभ्याम्
अरीतव्येभ्यः
ષષ્ઠી
अरीतव्यस्य
अरीतव्ययोः
अरीतव्यानाम्
સપ્તમી
अरीतव्ये
अरीतव्ययोः
अरीतव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अरीतव्यः
अरीतव्यौ
अरीतव्याः
સંબોધન
अरीतव्य
अरीतव्यौ
अरीतव्याः
દ્વિતીયા
अरीतव्यम्
अरीतव्यौ
अरीतव्यान्
તૃતીયા
अरीतव्येन
अरीतव्याभ्याम्
अरीतव्यैः
ચતુર્થી
अरीतव्याय
अरीतव्याभ्याम्
अरीतव्येभ्यः
પંચમી
अरीतव्यात् / अरीतव्याद्
अरीतव्याभ्याम्
अरीतव्येभ्यः
ષષ્ઠી
अरीतव्यस्य
अरीतव्ययोः
अरीतव्यानाम्
સપ્તમી
अरीतव्ये
अरीतव्ययोः
अरीतव्येषु


અન્ય