अरणीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अरणीयः
अरणीयौ
अरणीयाः
സംബോധന
अरणीय
अरणीयौ
अरणीयाः
ദ്വിതീയാ
अरणीयम्
अरणीयौ
अरणीयान्
തൃതീയാ
अरणीयेन
अरणीयाभ्याम्
अरणीयैः
ചതുർഥീ
अरणीयाय
अरणीयाभ्याम्
अरणीयेभ्यः
പഞ്ചമീ
अरणीयात् / अरणीयाद्
अरणीयाभ्याम्
अरणीयेभ्यः
ഷഷ്ഠീ
अरणीयस्य
अरणीययोः
अरणीयानाम्
സപ്തമീ
अरणीये
अरणीययोः
अरणीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अरणीयः
अरणीयौ
अरणीयाः
സംബോധന
अरणीय
अरणीयौ
अरणीयाः
ദ്വിതീയാ
अरणीयम्
अरणीयौ
अरणीयान्
തൃതീയാ
अरणीयेन
अरणीयाभ्याम्
अरणीयैः
ചതുർഥീ
अरणीयाय
अरणीयाभ्याम्
अरणीयेभ्यः
പഞ്ചമീ
अरणीयात् / अरणीयाद्
अरणीयाभ्याम्
अरणीयेभ्यः
ഷഷ്ഠീ
अरणीयस्य
अरणीययोः
अरणीयानाम्
സപ്തമീ
अरणीये
अरणीययोः
अरणीयेषु


മറ്റുള്ളവ