अरणीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अरणीयः
अरणीयौ
अरणीयाः
સંબોધન
अरणीय
अरणीयौ
अरणीयाः
દ્વિતીયા
अरणीयम्
अरणीयौ
अरणीयान्
તૃતીયા
अरणीयेन
अरणीयाभ्याम्
अरणीयैः
ચતુર્થી
अरणीयाय
अरणीयाभ्याम्
अरणीयेभ्यः
પંચમી
अरणीयात् / अरणीयाद्
अरणीयाभ्याम्
अरणीयेभ्यः
ષષ્ઠી
अरणीयस्य
अरणीययोः
अरणीयानाम्
સપ્તમી
अरणीये
अरणीययोः
अरणीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अरणीयः
अरणीयौ
अरणीयाः
સંબોધન
अरणीय
अरणीयौ
अरणीयाः
દ્વિતીયા
अरणीयम्
अरणीयौ
अरणीयान्
તૃતીયા
अरणीयेन
अरणीयाभ्याम्
अरणीयैः
ચતુર્થી
अरणीयाय
अरणीयाभ्याम्
अरणीयेभ्यः
પંચમી
अरणीयात् / अरणीयाद्
अरणीयाभ्याम्
अरणीयेभ्यः
ષષ્ઠી
अरणीयस्य
अरणीययोः
अरणीयानाम्
સપ્તમી
अरणीये
अरणीययोः
अरणीयेषु


અન્ય