अयित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अयितः
अयितौ
अयिताः
સંબોધન
अयित
अयितौ
अयिताः
દ્વિતીયા
अयितम्
अयितौ
अयितान्
તૃતીયા
अयितेन
अयिताभ्याम्
अयितैः
ચતુર્થી
अयिताय
अयिताभ्याम्
अयितेभ्यः
પંચમી
अयितात् / अयिताद्
अयिताभ्याम्
अयितेभ्यः
ષષ્ઠી
अयितस्य
अयितयोः
अयितानाम्
સપ્તમી
अयिते
अयितयोः
अयितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अयितः
अयितौ
अयिताः
સંબોધન
अयित
अयितौ
अयिताः
દ્વિતીયા
अयितम्
अयितौ
अयितान्
તૃતીયા
अयितेन
अयिताभ्याम्
अयितैः
ચતુર્થી
अयिताय
अयिताभ्याम्
अयितेभ्यः
પંચમી
अयितात् / अयिताद्
अयिताभ्याम्
अयितेभ्यः
ષષ્ઠી
अयितस्य
अयितयोः
अयितानाम्
સપ્તમી
अयिते
अयितयोः
अयितेषु


અન્ય